A 442-11 Kaumārīyāgavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 442/11
Title: Kaumārīyāgavidhi
Dimensions: 28.5 x 13.3 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/488
Remarks:
Reel No. A 442-11
Inventory No. 32094
Title Kaumārīyāgavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.5 x 13.3 cm
Folios 23
Lines per Folio 9
Foliation figures in the right hand margin
Place of Deposit NAK
Accession No. 1/488
Manuscript Features
Excerpts
Beginning
❖ atha kumārārcanaṃ ||
laṃpvanahā || ḍukāraṃ vāyuvījaṃ tadupari paramaṃ |
vajrapāṇiṃ tadūrdhvaṃ. kāraṃ+ntu yuktaṃ
adupari paraṃ vahnivījaṃ sahaṃsaṃ |
induṃ vinduṃ layāntaṃ jitakamalavanaṃ
kṣīradhārāgravantaṃ
dṛṣṭvā kūṭaṃ tu niyaṃ dahamukulamalaṃ
merutulyaṃ hi pāyaṃ || || (fol 1v1–4)
End
namaḥ śrīnāthāya || namaḥ śrīsiddhināthāya || namaḥ śrīkūjeśanāthāya nama | namaḥ || || maśulavisarjjana || aikānaka eva trimūrttijananiḥ pūrṇeśvarīvāsave bhūte +gagaṇo<nowiki>[ʼ] tha m</nowiki>āruta vatīniḥ ṇeśarī dakṣiṇe jñānāgamyakūjeśvarīkūlagaṇā vā rūpyadi dignāyakāśrī vāmāṃ praśamāmi vilvajananīdāneśvarī siddhidāṃ || amvapūrvvegataṃ padaṃ bhagavati caitanyarūpātmako jñānecchā vahudhā tathā hariharabrahmāmarīci eyaṃ | bhāsvadheravayaṃ kajanadanucaśrīyoginīpaṃcakaṃ candrārkkācamarīciṣaṭkavimalaṃ māṃ yātu nityaṃ kujāḥ || || astu śavisarjanayā ya || khruṃ sakalaśatruprathani amu | yabhaṭ || || sarvvamaṅgalamāṃgaletyādi || || kalaṃkaccho ya || || tāmbūlaṃ dadyāt || || (fol. 23r7–v7)
Colophon
iti kaumāriyāgavidhi<nowiki>[ḥ] sam</nowiki>āptaṃ⟨ḥ⟩ || śūbhaṃ || (fol. 23v7)
Microfilm Details
Reel No. A 442/11
Date of Filming 10-11-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 24-08-2009
Bibliography