A 442-11 Kaumārīyāgavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 442/11
Title: Kaumārīyāgavidhi
Dimensions: 28.5 x 13.3 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/488
Remarks:


Reel No. A 442-11

Inventory No. 32094

Title Kaumārīyāgavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 13.3 cm

Folios 23

Lines per Folio 9

Foliation figures in the right hand margin

Place of Deposit NAK

Accession No. 1/488

Manuscript Features

Excerpts

Beginning

❖ atha kumārārcanaṃ ||

laṃpvanahā || ḍukāraṃ vāyuvījaṃ tadupari paramaṃ | 

vajrapāṇiṃ tadūrdhvaṃ. kāraṃ+ntu yuktaṃ

adupari paraṃ vahnivījaṃ sahaṃsaṃ |

induṃ vinduṃ layāntaṃ jitakamalavanaṃ

kṣīradhārāgravantaṃ

dṛṣṭvā kūṭaṃ tu niyaṃ dahamukulamalaṃ

merutulyaṃ hi pāyaṃ || || (fol 1v1–4)

End

namaḥ śrīnāthāya || namaḥ śrīsiddhināthāya || namaḥ śrīkūjeśanāthāya nama | namaḥ || || maśulavisarjjana || aikānaka eva trimūrttijananiḥ pūrṇeśvarīvāsave bhūte +gagaṇo<nowiki>[ʼ] tha m</nowiki>āruta vatīniḥ ṇeśarī dakṣiṇe jñānāgamyakūjeśvarīkūlagaṇā vā rūpyadi dignāyakāśrī vāmāṃ praśamāmi vilvajananīdāneśvarī siddhidāṃ || amvapūrvvegataṃ padaṃ bhagavati caitanyarūpātmako jñānecchā vahudhā tathā hariharabrahmāmarīci eyaṃ | bhāsvadheravayaṃ kajanadanucaśrīyoginīpaṃcakaṃ candrārkkācamarīciṣaṭkavimalaṃ māṃ yātu nityaṃ kujāḥ || || astu śavisarjanayā ya || khruṃ sakalaśatruprathani amu | yabhaṭ || || sarvvamaṅgalamāṃgaletyādi || || kalaṃkaccho ya || || tāmbūlaṃ dadyāt || || (fol. 23r7–v7)

Colophon

iti kaumāriyāgavidhi<nowiki>[ḥ] sam</nowiki>āptaṃ⟨ḥ⟩ || śūbhaṃ || (fol. 23v7)

Microfilm Details

Reel No. A 442/11

Date of Filming 10-11-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 24-08-2009

Bibliography